श्री दामोदराष्टकम् Damodarastakam Lyrics in Hindi – Srimathumitha

Damodarastakam lyrics in Hindi (श्रीदामोदराष्टकम्) is a depiction of Lord Shri Krishna’s Leela in verses. The song is sung by Srimathumitha while lyrics of Damodarastakam are traditional and written by Satyavrata Muni. The song is released in Saregama India.

श्री दामोदराष्टकम् सांग डिटेल्स

Aarti:श्री दामोदराष्टकम्
Singer:Srimathumitha
Lyrics:Satyavrata Muni
Music :Saregama India

Damodarastakam Lyrics in Hindi

श्री श्री दामोदराष्टकं

नमामीश्वरं सच्-चिद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमनम्
यशोदा-भियोलूखलाद् धावमानं
परामृष्टम् अत्यन्ततो द्रुत्य गोप्या

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्
कराम्भोज-युग्मेन सातङ्क-नेत्रम्
मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ
स्थित-ग्रैवं दामोदरं भक्ति-बद्धम्

इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे
स्व-घोषं निमज्जन्तम् आख्यापयन्तम्
तदीयेषित-ज्ञेषु भक्तैर् जितत्वं
पुनः प्रेमतस् तं शतावृत्ति वन्दे

वरं देव मोक्षं न मोक्षावधिं वा
न चन्यं वृणे हं वरेषाद् अपीह
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् आविरास्तां किम् अन्यैः

इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्
वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या
मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे
मनस्य् आविरास्ताम् अलं लक्ष-लाभैः

नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःख-जालाब्धि-मग्नम्
कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु
गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भाजौ कृतौ च
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे स्ति दामोदरेह

नमस् ते स्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने
नमो राधिकायै त्वदीय-प्रियायै
नमो नन्त-लीलाय देवाय तुभ्यम्

Written By – Satyavrata Muni

Damodarastakam Lyrics FAQ

Who has sung the Damodarastakam?

Damodarastakam is sung by Srimathumitha.

Who has written Damodarastakam?

Damodarastakam is written by Satyavrata Muni. There is a total of 8 verses in it.

What is damodarastakam?

Damodarastakam is a depiction of Krishna’s Leela in 8 verses. Damodarastakam is basically the 367th name of Lord Vishnu. It is a very popular Bhajan that is sung to celebrate Lord Krishna. Damodarastakam has multiple meanings but one of them is that: Maa Yashoda tied the waist (Udara) of Lord Krishna with a cord (Dama) for being mischievous. So Names come from there.

Where can I find the Damodarastakam lyrics in Hindi?

You can read the complete and correct lyrics in Hindi here.

More Bhakti Songs

श्री कुबेर आरती Kuber Aarti
लक्ष्मी आरती Laxmi Aarti
गणेश आरती Ganesh Aarti
अम्बे तू है जगदम्बे काली
Aigiri Nandini
ॐ जय जगदीश हरे आरती Om Jai Jagdish Hare Aarti
हनुमान चालीसा Hanuman Chalisa

Music Video Of श्री दामोदराष्टकम्

Hope you liked the Damodarastakam lyrics in Hindi posted above. We have taken utmost care to provide you with the correct lyrics of the song, however, if you find any corrections or have any comments or suggestions, please do let us know in the comments below.

You can play the music video above to sing along with Damodarastakam Hindi lyrics.

Leave a Reply