श्री महागणेश पञ्चरत्नं MahaGanesha Pancharatnam Lyrics In Hindi – Kuldeep M Pai

MahaGanesha Pancharatnam lyrics in Hindi ( श्री महागणेश पञ्चरत्नं लिरिक्स ) is a Bhajan song sing to worship Lord Ganesha. MahaGanesha Pancharatnam given below is purely in Hindi font. This MahaGanesha Pancharatnam is sung by 9-year-old Sooryagayathri and Kuldeep M Pai and the music of the Bhajan is also composed by Kuldeep M Pai.

MahaGanesha Pancharatnam Bhajan Details

Song Title:MahaGanesha Pancharatnam
Singers:Sooryagayathri and Kuldeep M Pai
Lyrics:Traditional
Music:Kuldeep M Pai

MahaGanesha Pancharatnam Lyrics In Hindi

जय गणेश जय गणेश जय गणेश पाहिमाम।
जय गणेश जय गणेश जय गणेश रक्षमाम।।

मुदा करात्त मोदकं सदा विमुक्ति साधकम् ।
कलाधरावतंसकं विलासिलोक रक्षकम् ।
अनायकैक नायकं विनाशितेभ दैत्यकम् ।
नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥

जय गणेश जय गणेश जय गणेश पाहिमाम।
जय गणेश जय गणेश जय गणेश रक्षमाम।।

नतेतराति भीकरं नवोदितार्क भास्वरम् ।
नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥

जय गणेश जय गणेश जय गणेश पाहिमाम।
जय गणेश जय गणेश जय गणेश रक्षमाम।।

समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् ।
दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ 3 ॥

जय गणेश जय गणेश जय गणेश पाहिमाम।
जय गणेश जय गणेश जय गणेश रक्षमाम।।

अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनम् ।
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ।
प्रपञ्च नाश भीषणं धनञ्जयादि भूषणम् ।
कपोल दानवारणं भजे पुराण वारणम् ॥ 4 ॥

जय गणेश जय गणेश जय गणेश पाहिमाम।
जय गणेश जय गणेश जय गणेश रक्षमाम।।

नितान्त कान्ति दन्त कान्ति मन्त कान्ति कात्मजम् ।
अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनाम् ।
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ 5 ॥

जय गणेश जय गणेश जय गणेश पाहिमाम।
जय गणेश जय गणेश जय गणेश रक्षमाम।।

महागणेश पञ्चरत्नमादरेण योऽन्वहं ।
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रताम् ।
समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ॥ 6 ॥

जय गणेश जय गणेश जय गणेश पाहिमाम।
जय गणेश जय गणेश जय गणेश रक्षमाम।।

MahaGanesha Pancharatnam Lyrics FAQ

Who has sung the MahaGanesha Pancharatnam stotra?

MahaGanesha Pancharatnam stotra is sung by 9-year-old Sooryagayathri and Kuldeep M Pai.

What is the benefit of reciting MahaGanesha Pancharatnam?

If you recite MahaGanesha Pancharatnam regularly, you will please the God Ganesh and get HIS blessings as per the Hindu mythology.

What is the best time to recite MahaGanesha Pancharatnam?

The best time to recite MahaGanesha Pancharatnam is early morning after the bath. You must also understand the meaning of it before reciting so that you get the maximum benefits.

Where can I find the MahaGanesha Pancharatnam lyrics in Hindi?

You can read the complete Hindi lyrics of MahaGanesha Pancharatnam here.

More Lord Ganesh Bhajan

Music Video Of MahaGanesha Pancharatnam

Hope you liked the MahaGanesha Pancharatnam lyrics in Hindi given above. We have taken utmost care to provide you with the correct lyrics of the song, however, if you find any corrections or have any comments or suggestions, please do let us know in the comments below.

You can play the music video above to sing along with MahaGanesha Pancharatnam Hindi lyrics or if you wish you can also listen to this song on YouTube.

Leave a Reply